A 428-22 Pavanavijaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 428/22
Title: Pavanavijaya
Dimensions: 22.5 x 12.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/563
Remarks:
Reel No. A 428-22 Inventory No. 52808
Title Pavanavijayasvarodaya
Subject *Tantra
Language Sanskrit, Hindi
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.0 x 12.0 cm
Folios 14
Lines per Folio 12–18
Foliation figures in the upper left-hand and lower right-hand margin of the verso and marginal title: pa and vi. is situated on the both upper margin of te verso
Place of Deposit NAK
Accession No. 5/563
Manuscript Features
|| śrīgaṇēśāya namaḥ || pavanavijaya prāraṃbhaḥ ||
Excerpts
Beginning
śrīgaṇeśāye (!) namaḥ
śrīsarasvatiye (!) namaḥ ||
śrīgurubhyo namaḥ ||
śrīdevy uvāca ||
deva deva mahādeva kṛpāṃ (2) kṛtvā mamopari ||
sarvasiddhikaraṃ jñānaṃ kathayasva mama prabho || 1 ||
kathaṃ bramhāḍa (!) utpannaṃ kathaṃ vā parivartate ||
(3) kathaṃ vilīyate deva vada bramhāṃḍanirṇayaṃ || 2 ||
īśvara uvāca || (!)
tattvād bramhāṃḍam utpannaṃ tattvena parivarta(4)te ||
tattve vilīyate devi tattvād bramhāṃḍaniraṇayaḥ || 3 ||
śrīdevy uvāca ||
tattvam eva paraṃ mūlaṃ niścitaṃ ta(5)ttvavādibhiḥ ||
tattvasvarūpaṃ kiṃ deva tat tvam eva prakāśaya || 4 || (fol. 1v1–5)
End
karkadina caṃdra (15) makarādine sūstha māsa yogī jīvanakā mūlaṃ ||
āja na āyā kāja na āyā na āyā treje vāraṃ ||
haṃsāto para (16) ghare vilamyā māhe khele kālaṃ || 6 ||
madhya pṛthvī adhaś cāpa urddhve vahati ghānalaḥ (!) ||
tīryag vāyu pravāhaś ca nabho bhavati saṃ(17)krame || 7 ||
vāme hātha sarasvatī paradakṣyādi jemana
pavanakaradekha yogīkāyā paṇa na chīje ||
deha rahe to siddha kāhāve
de(18)he cale to śivapada pāve || 8 || (fol. 14v14–18)
Colophon
|| iti śrīpavanavijaya (!) saṃpūrṇam astu || śrīsadguru viṭṭhala prasanna || (fol. 14v18)
Microfilm Details
Reel No. A 428/22
Date of Filming 05-10-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 21-12-2005
Bibliography